Posts

Showing posts from November, 2024

deshbhakti anucched

देशभक्ति अनुच्छेद यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । जननी इव जन्मभूमिः पूज्या आदरणीया च भवति । अस्याः यशः सर्वेषां देशवसिनां यशः भवति । अस्याः गौरवेण एव देशवसिनां गौरवम् भवति । ये जनाः स्वाभ्युदयार्थ देशस्याहितं कुर्वन्ति ते अधमाः सन्ति । देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते । अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति । अनया एव प्रेरिताः बहवः देशभक्ताः भगत सिंघः, चन्द्रशेखर आजाद प्रभृतयः आत्मोत्सर्गम् अकुर्वन् । झाँसीश्वरी लक्ष्मीबाई, राणाप्रताप मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देश जाता । देशभक्तिः व्यक्ति-समाज -देशकल्याणार्थ परमम् औषधम् अस्ति ।

MAHISHASURMARDINI STOTRA (AIGIRI NANDINI)

Image
 

HINDI DIVAS KAVITA (POEM)

Image
 

Bharatavarsh anucched Sanskrit.

अस्माकं देश: भारतवर्षम् अस्ति। अयमेकः विशालतम: देशः अस्ति। अस्य तिसृषु दिक्षु समुद्रः अस्ति। उत्तरस्यां दिशि पर्वतराज हिमालयः अस्ति। गंगा यमुना गोदावरी प्रभृतयः नद्यः अत्रैव वहन्ति। अत्र अनेकानि तिर्थस्थानानि सन्ति। अत्र रामकृष्ण प्रभृतयः अनेके महापुरुषाः जाताः। अयं देशः कृषिप्रधानः ग्रामप्रधानश्च देशः कथ्यते। अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति।

1 - 100 sanskrit ganana

संख्या हिंदी English संस्कृत 01 एक One एकः 02 दो Two द्वौ 03 तीन Three त्रयः 04 चार Four चत्वारः 05 पाँच Five पञ्च 06 छः Six षट् 07 सात Seven सप्त 08 आठ Eight अष्ट 09 नौ Nine नव 10 दस Ten दश 11 ग्यारह Eleven एकादशन् 12 बारह Twelve द्वादशन् 13 तेरह Thirteen त्रयोदशन् 14 चौदह Fourteen चतुर्दशन् 15 पन्द्रह Fifteen पञ्चदशन् 16 सोलह Sixteen षोडशन् 17 सत्रह Seventeen सप्तदशन् 18 अठारह Eighteen अष्टादशन् 19 उन्नीस Nineteen नवदशन् 20 बीस Twenty विंशति 21 इक्कीस Twenty One एकाविंशति 22 बाइस Twenty Two द्वाविंशति 23 तेइस Twenty Three त्रयोविंशति 24 चौबीस Twenty Four चतुर्विंशति 25 पच्चीस Twenty Five पञ्चविंशति 26 छब्बीस Twenty Six षड्विंशति 27 सत्ताईस Twenty Seven सप्तविंशति 28 अट्ठाईस Twenty Eight अष्टाविंशति 29 उनतीस Twenty Nine नवविंशति 30 तीस Thirty त्रिंशत् 31 इकत्तीस Thirty One एकत्रिंशत् 32 बत्तीस Thirty Two द्वात्रिंशत् 33 तेतीस Thirty Three त्रयत्रिंशत् 34 चौतीस Thirty Four चतुस्त्रिंशत् 35 पैंतीस Thirty Five पञ्चत्रिंशत् 36 छत्तीस Thirty Six षट्त्रिंशत् 37 सैंतीस Thirty Seven सप्तत्रिं...

1 - 50 sanskrit ganana

  1 से 50 तक की गिनती- English (अंग्रेजी) संस्कृत में गिनती 1 (One) एकः 2 (Two) द्वितीयः 3 (Three) त्रयः 4 (Four) चत्वारः 5 (Five) पञ्च 6 (Six) षट् 7 (Seven) सप्त 8 (Eight) अष्ट 9 (Nine) नव 10 (Ten) दश 11 (Eleven) एकादश 12 (Twelve) द्वादश 13 (Thirteen) त्रयोदश 14 (Fourteen) चतुर्दश 15 (Fifteen) पञ्चदश 16 (Sixteen) षोडश 17 (Seventeen) सप्तदश 18 (Eighteen) अष्टादश 19 (Nineteen) नवदश 20 (Twenty) विंशति: 21 (Twenty-one) एकविंशति: 22 (Twenty-two) द्वाविंशति: 23 (Twenty-three) त्रयोविंशति: 24 (Twenty-four) चतुर्विंशतिः 25 (Twenty-five) पञ्चविंशति: 26 (Twenty-six) षड् विंशति: 27 (Twenty -seven) सप्तविंशति: 28 (Twenty- eight) अष्टाविंशति: 29 (Twenty- nine) नवविंशति: 30 (Thirty) त्रिंशत् 31 (Thirty-one) एकत्रिंशत् 32 (Thirty-two) द्वात्रिंशत् 33 (Thirty-three) त्रयस्त्रिंशत् 34 (Thirty-four) चतुस्त्रिंशत् 35 (Thirty-five) पञ्चत्रिंशत् 36 (Thirty-six) षट् त्रिंशत् 37 (Thirty- seven) सप्तत्रिंशत् 38 (Thirty- eight) अष्टत्रिंशत् 39 (Thirty-nine) नवत्रिंशत् 40 (Forty) चत्वारिंशत् 41 (Forty-one)...

patra lekhan grade 8

  पत्रलेखनम्  तव नाम रोहितः अस्तिI  स्वविद्यालयस्य वर्षिकोत्सवं वर्णयन् पत्रं पूरयत- देहली  तिथि: 7/11/2024 प्रियमित्रं सुमित! सप्रेम नमोनमः I  अत्र कुशलं  तत्रास्तु  I अहं स्वविद्यालयस्य वार्षिकोत्सवस्य विवरणं तव  प्रसादाय  लिखामि I तस्मिन् अवसरे अस्माकं विद्यालयः  वधूरिव  भूषितः आसीत् I इतस्ततः मार्गेषु  विविधवर्णाः ध्वजाः  शोभन्ते  स्म I उत्सवस्य अध्यक्षः शिक्षानिदेशकः आसीत् केचन छात्राः एकं नाटकम् अकुर्वन् I एका छात्रा आकर्षकं नृत्यम् अकरोत् I अध्यक्षमहोदयः  पारितोषिकानि  अपि  वितरितवान्  I गृहे सर्वेभ्यो मम  प्रणामाः  I  भवतः मित्रम्  रोहितः