1 - 50 sanskrit ganana

 

1 से 50 तक की गिनती-

English (अंग्रेजी)संस्कृत में गिनती
1 (One)एकः
2 (Two)द्वितीयः
3 (Three)त्रयः
4 (Four)चत्वारः
5 (Five)पञ्च
6 (Six)षट्
7 (Seven)सप्त
8 (Eight)अष्ट
9 (Nine)नव
10 (Ten)दश
11 (Eleven)एकादश
12 (Twelve)द्वादश
13 (Thirteen)त्रयोदश
14 (Fourteen)चतुर्दश
15 (Fifteen)पञ्चदश
16 (Sixteen)षोडश
17 (Seventeen)सप्तदश
18 (Eighteen)अष्टादश
19 (Nineteen)नवदश
20 (Twenty)विंशति:
21 (Twenty-one)एकविंशति:
22 (Twenty-two)द्वाविंशति:
23 (Twenty-three)त्रयोविंशति:
24 (Twenty-four)चतुर्विंशतिः
25 (Twenty-five)पञ्चविंशति:
26 (Twenty-six)षड् विंशति:
27 (Twenty -seven)सप्तविंशति:
28 (Twenty- eight)अष्टाविंशति:
29 (Twenty- nine)नवविंशति:
30 (Thirty)त्रिंशत्
31 (Thirty-one)एकत्रिंशत्
32 (Thirty-two)द्वात्रिंशत्
33 (Thirty-three)त्रयस्त्रिंशत्
34 (Thirty-four)चतुस्त्रिंशत्
35 (Thirty-five)पञ्चत्रिंशत्
36 (Thirty-six)षट् त्रिंशत्
37 (Thirty- seven)सप्तत्रिंशत्
38 (Thirty- eight)अष्टत्रिंशत्
39 (Thirty-nine)नवत्रिंशत्
40 (Forty)चत्वारिंशत्
41 (Forty-one)एकचत्वारिंशत्
42 (Forty-two)द्विचत्वारिंशत्
43 (Forty-three)त्रिचत्वारिंशत्
44 (Forty-four)चतुश्चत्वारिंशत्
45 (Forty-five)पञ्चचत्वारिंशत्
46 (Forty-six)षट्चत्वारिंशत्
47 (Forty-seven)सप्तचत्वारिंशत्
48 (Forty-eight)अष्टचत्वारिंशत्
49 (Forty-nine)नवचत्वारिंशत्
50 (Fifty)पञ्चाशत्


Comments

Popular posts from this blog

Bharatavarsh anucched Sanskrit.

deshbhakti anucched