1 - 100 sanskrit ganana

संख्याहिंदीEnglishसंस्कृत
01एकOneएकः
02दोTwoद्वौ
03तीनThreeत्रयः
04चारFourचत्वारः
05पाँचFiveपञ्च
06छःSixषट्
07सातSevenसप्त
08आठEightअष्ट
09नौNineनव
10दसTenदश
11ग्यारहElevenएकादशन्
12बारहTwelveद्वादशन्
13तेरहThirteenत्रयोदशन्
14चौदहFourteenचतुर्दशन्
15पन्द्रहFifteenपञ्चदशन्
16सोलहSixteenषोडशन्
17सत्रहSeventeenसप्तदशन्
18अठारहEighteenअष्टादशन्
19उन्नीसNineteenनवदशन्
20बीसTwentyविंशति
21इक्कीसTwenty Oneएकाविंशति
22बाइसTwenty Twoद्वाविंशति
23तेइसTwenty Threeत्रयोविंशति
24चौबीसTwenty Fourचतुर्विंशति
25पच्चीसTwenty Fiveपञ्चविंशति
26छब्बीसTwenty Sixषड्विंशति
27सत्ताईसTwenty Sevenसप्तविंशति
28अट्ठाईसTwenty Eightअष्टाविंशति
29उनतीसTwenty Nineनवविंशति
30तीसThirtyत्रिंशत्
31इकत्तीसThirty Oneएकत्रिंशत्
32बत्तीसThirty Twoद्वात्रिंशत्
33तेतीसThirty Threeत्रयत्रिंशत्
34चौतीसThirty Fourचतुस्त्रिंशत्
35पैंतीसThirty Fiveपञ्चत्रिंशत्
36छत्तीसThirty Sixषट्त्रिंशत्
37सैंतीसThirty Sevenसप्तत्रिंशत्
38अड़तीसThirty Eightअष्टात्रिंशत्
39उनतालीसThirty Nineएकोनचत्वारिंशत्
40चालीसFortyचत्वारिंशत्
41इकतालीसForty Oneएकचत्वारिंशत्
42बियालीसForty Twoद्विचत्वारिंशत्
43तेतालीसForty Threeत्रिचत्वारिंशत्
44चबालीसForty Fourचतुश्चत्वारिंशत्
45पैंतालीसForty Fiveपञ्चचत्वारिंशत्
46छियालीसForty Sixषट्चत्वारिंशत्
47सैंतालीसForty Sevenसप्तचत्वारिंशत्
48अड़तालीसForty Eightअष्टचत्वारिंशत्
49उडनचासForty Nineएकोनपञ्चाशत्
50पचासFiftyपञ्चाशत्
51इकक्यावनFifty Oneएकपञ्चाशत्
52बाबनFifty Twoद्विपञ्चाशत्
53तिरेपनFifty Threeत्रिपञ्चाशत्
54चौबनFifty Fourचतुःपञ्चाशत्
55पच्पनFifty Fiveपञ्चपञ्चाशत्
56छप्पनFifty Sixषट्पञ्चाशत्
57सत्तावनFifty Sevenसप्तपञ्चाशत्
58अट्ठावनFifty Eightअष्टपञ्चाशत्
59उनसठFifty Nineएकोनषष्ठिः
60साठSixtyषष्ठिः
61इकसठSixty Oneएकषष्ठिः
62बासठSixty Twoद्विषष्ठिः
63तिरेसठSixty Threeत्रिषष्ठिः
64चौसठSixty Fourचतुःषष्ठिः
65पैसठSixty Fiveपञ्चषष्ठिः
66छियासठSixty Sixषट्षष्ठिः
67सडसठSixty Sevenसप्तषष्ठिः
68अडसठSixty Eightअष्टषष्ठिः
69उनहत्तरSixty Nineएकोनसप्ततिः
70सत्तरSeventyसप्ततिः
71इकहत्तरSeventy Oneएकसप्ततिः
72बहत्तरSeventy Twoद्विसप्ततिः
73तिहत्तरSeventy Threeत्रिसप्ततिः
74चौहत्तरSeventy Fourचतुःसप्ततिः
75पिचत्तरSeventy Fiveपञ्चसप्ततिः
76छियत्तरSeventy Sixषट्सप्ततिः
77सतत्तरSeventy Sevenसप्तसप्ततिः
78अठत्तरSeventy Eightअष्टसप्ततिः
79उनयासीSeventy Nineएकोनाशीतिः
80अस्सीEightyअशीतिः
81इक्यासीEighty Oneएकाशीतिः
82बियासीEighty Twoद्वशीतिः
83तिरासीEighty Threeत्र्यशीतिः
84चौरासीEighty Fourचतुरशीतिः
85पिच्चासीEighty Fiveपञ्चाशीतिः
86छियासीEighty Sixषडशीतिः
87सत्तासीEighty Sevenसप्ताशीतिः
88अट् ठासीEighty Eightअष्टाशीतिः
89नवासीEighty Nineएकोननवतिः
90नब्बेNinetyनवतिः
91इक्यानवेNinety Oneएकनवतिः
92बानवेNinety Twoद्विनवतिः
93तिरानवेNinety Threeत्रिनवतिः
94चौरानवेNinety Fourचतुर्नवतिः
95पिचानवेNinety Fiveपञ्चनवतिः
96छियानवेNinety Sixषण्णवतिः
97सतानवेNinety Sevenसप्तनवतिः
98अठानवेNinety Eightअष्टनवतिः
99निन्यानवेNinety Nineएकोनशतम्
100एक सौOne hundredशतम्

Comments

Popular posts from this blog

Bharatavarsh anucched Sanskrit.

deshbhakti anucched