Bharatavarsh anucched Sanskrit.

अस्माकं देश: भारतवर्षम् अस्ति। अयमेकः विशालतम: देशः अस्ति। अस्य तिसृषु दिक्षु समुद्रः अस्ति। उत्तरस्यां दिशि पर्वतराज हिमालयः अस्ति। गंगा यमुना गोदावरी प्रभृतयः नद्यः अत्रैव वहन्ति। अत्र अनेकानि तिर्थस्थानानि सन्ति। अत्र रामकृष्ण प्रभृतयः अनेके महापुरुषाः जाताः। अयं देशः कृषिप्रधानः ग्रामप्रधानश्च देशः कथ्यते। अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति।

Comments

Popular posts from this blog

deshbhakti anucched