grade 6 new test of chapter 11,12,13
प्रश्न 1. प्रश्नानाम् उत्तराणि लिखत-
(क) पथिक: किं अवदत्?
(ख)वयं कीदृशम् सोपानं रचयाम?
(ग) ते स्नानाय कुत्र अगच्छन्?
(घ) वायुयानम् कं कं क्रांत्वा उपरि गच्छति?
(च) अजीज: कां व्यथाम् श्रावयति?
(छ) अजीज: गृहम् गंतुम् किं वांछति?
प्रश्न 2. पर्याय लिखत -
गगने
विमले
चंद्रः
सूर्यः
अंबुद:
प्रश्न 3. विलोम लिखत -
चित्वा
दुखी
हर्ष:
सुंदरः
आनेतुम्
स्वामी
निर्गच्छति
चतुरः
प्रश्न 4. रिक्त स्थान
[मंजूषा - एव, अपि, इव, उच्चै:]
(क) बकः हंस: -------- श्वेत: भवतिl
(ख) सत्यं ------ जयते।
(ग) मेघा: -------- गर्जंति।
(घ) अहं पठामि, त्वं------ पठ।
Comments
Post a Comment